No edit permissions for Korean

Text 14

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

vṛṣasenaḥ — Vṛṣasena; sutaḥ — a son; tasya karṇasya — of that same Karṇa; jagatī pate — O Mahārāja Parīkṣit; druhyoḥ ca — of Druhyu, the third son of Yayāti; tanayaḥ — a son; babhruḥ — Babhru; setuḥ — Setu; tasya — of him (Babhru); ātmajaḥ tataḥ — a son thereafter.

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.

« Previous Next »