No edit permissions for Português

VERSOS 3-4

nīlādri-gamana, jagannātha-daraśana
sārvabhauma bhaṭṭācārya-prabhura milana

e saba līlā prabhura dāsa vṛndāvana
vistāri’ kariyāchena uttama varṇana

nīlādri-gamana — indo a Jagannātha Purī; jagannātha-daraśana — visitando o templo do Senhor Jagannātha; sārvabhauma bhaṭṭācārya — com Sārvabhauma Bhaṭṭācārya; prabhura — do Senhor; milana — encontro; e saba — todos estes; līlā — passatempos; prabhura — do Senhor; dāsa vndāvana — Vṛndāvana Dāsa Ṭhākura; vistāri’ — elaborando; kariyāchena — faz; uttama — ótima; varṇana — descrição.

O Senhor foi a Jagannātha Purī e visitou o templo do Senhor Jagannātha. Além disso, encontrou-Se com Sārvabhauma Bhaṭṭācārya. Vṛndāvana Dāsa Ṭhākura narra muito pormenorizadamente todos esses passatempos em seu livro Caitanya-bhāgavata.

« Previous Next »