No edit permissions for Português

VERSO 12

tāmro ’ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ

tāmra antarika śravaa vibhāvasu — Tāmra, Antarikṣa, Śravaṇa e Vibhāvasu; vasu nabhasvān — Vasu e Nabhasvān; arua — Aruṇa; ca — e; saptama — o sétimo; pīham — Pīṭha; pura-ktya — pondo à frente; camū-patim — seu comandante-em-chefe; mdhe — no campo de batalha; bhauma — por Bhaumāsura; prayuktā — encarrega­dos; niragan — saíram (da fortaleza); dhta — carregando; āyudhā — armas.

Por ordem de Bhaumāsura, os sete filhos de Mura – Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān e Aruṇa –, levando suas armas, seguiram o general deles, Pīṭha, até o campo de batalha.

« Previous Next »