No edit permissions for Português

VERSOS 10-12

bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ

śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit

viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ

bhānu subhānu svarbhānu — Bhānu, Subhānu e Svarbhānu; prabhāna bhānumān — Prabhānu e Bhānumān; tathā — também; candrabhānu bhadbhānu — Candrabhānu e Bṛhadbhānu; atibhānu — Atibhānu; tathā — também; aṣṭama — o oitavo; śrībhānu — Śrībhānu; pratibhānu — Pratibhānu; ca — e; satyabhāmā — de Satyabhāmā; ātma­jā — os filhos; daśa — dez; sāmba sumitra purujit śatajit ca sahas­rajit — Sāmba, Sumitra, Purujit, Śatajit e Sahasrajit; vijaya citraketu ca — Vijaya e Citraketu; vasumān dravia kratu — Vasumān, Draviḍa e Kratu; jāmbavatyā — de Jāmbavatī; sutā — filhos; hi — de fato; ete — estes; sāmba-ādyā — a começar de Sāmba; pit — de seu pai; sammatā — preferidos.

Os dez filhos de Satyabhāmā foram Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (o oitavo), Śrībhānu e Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa e Kratu foram os filhos de Jāmbavatī. Esses dez, a começar por Sāmba, eram os favoritos de seu pai.

SIGNIFICADO—Śrīla Jīva Gosvāmī traduz a palavra composta pit-sammatā neste verso como “tidos por seu pai em alta estima”. A palavra também indica que esses filhos, como os outros já mencionados, eram considerados como sendo exatamente iguais a seu glorioso pai, o Senhor Kṛṣṇa.

« Previous Next »