No edit permissions for Português

VERSO 41

tataḥ pāṇḍu-sutāḥ kruddhā
matsya-kaikaya-sṛñjayāḥ
udāyudhāḥ samuttasthuḥ
śiśupāla-jighāṁsavaḥ

tataḥ — então; pāṇḍu-sutāḥ — os filhos de Pāṇḍu; kruddhāḥ — irados; matsya-kaikaya-sṛñjayāḥ — os Matsyas, Kaikayas e Sṛñjayas; ut-āyudhāḥ — erguendo suas armas; samuttasthuḥ — levantaram-se; śiśupāla-­jighāṁsavaḥ — desejosos de matar Śiśupāla.

Então, os filhos de Pāṇḍu ficaram furiosos e, juntamente com os guerreiros dos clãs Matsya, Kaikaya e Sṛñjaya, levantaram-se de seus assentos com armas em punho, prontos para matar Śiśupāla.

« Previous Next »