No edit permissions for Português

VERSOS 23-26

bhīṣmo droṇo ’mbikā-putro
gāndhārī sa-sutā tathā
sa-dārāḥ pāṇḍavāḥ kuntī
sañjayo viduraḥ kṛpaḥ

kuntībhojo virāṭaś ca
bhīṣmako nagnajin mahān
purujid drupadaḥ śalyo
dhṛṣṭaketuḥ sa kāśi-rāṭ

damaghoṣo viśālākṣo
maithilo madra-kekayau
yudhāmanyuḥ suśarmā ca
sa-sutā bāhlikādayaḥ

rājāno ye ca rājendra
yudhiṣṭhiram anuvratāḥ
śrī-niketaṁ vapuḥ śaureḥ
sa-strīkaṁ vīkṣya vismitāḥ

bhīṣmaḥ droṇaḥ ambikā-putraḥ — Bhīṣma, Droṇa e o filho de Ambikā (Dhṛtarāṣṭra); gāndhārī — Gāndhārī; sa — junto de; sutāḥ — seus filhos; tathā — também; sa-dārāḥ — com suas esposas; pāṇḍavāḥ — os filhos de Pāṇḍu; kuntī — Kuntī; sañjayaḥ viduraḥ kṛpaḥ — Sañjaya, Vidura e Kṛpa; kuntībhojaḥ virāṭaḥ ca — Kuntībhoja e Virāṭa; bhīṣmakaḥ — Bhīṣmaka; nagnajit — Nagnajit; mahān — o grande; purujit drupadaḥ śalyaḥ — Purujit, Drupada e Śalya; dhṛṣṭaketuḥ — Dhṛṣṭaketu; saḥ — ele; kāśi-rāṭ — o rei de Kāśi; damaghoṣaḥ viśālākṣaḥ — Damaghoṣa e Viśālākṣa; maithilaḥ — o rei de Mithilā; madra-kekayau — os reis de Madra e Kekaya; yudhāmanyuḥ suśarmā ca — Yudhāmanyu e Suśārmā; sa-sutāḥ — com seus filhos; bāhlika-ādayaḥ — Bāhlika e outros; rājānaḥ — reis; ye — que; ca — e; rāja-indra — ó melhor dos reis (Parīkṣit); yudhiṣṭhiram — Mahārāja Yudhiṣṭhira; anuvratāḥ — se­guindo; śrī — da opulência e beleza; niketam — a morada; vapuḥ — a forma pessoal; śaureḥ — do Senhor Kṛṣṇa; sa-strīkam — com Suas es­posas; vīkṣya — vendo; vismitāḥ — maravilhados.

Todos os membros da realeza presentes, incluindo Bhīṣma, Droṇa, Dhṛtarāṣṭra, Gāndhārī e seus filhos, os Pāṇḍavas e suas esposas, Kuntī, Sañjaya, Vidura, Kṛpācārya, Kuntībhoja, Virāṭa, Bhīṣmaka, o grande Nagnajit, Purujit, Drupada, Śalya, Dhṛṣṭaketu, Kāśirāja, Damaghoṣa, Viśālākṣa, Maithila, Madra e Kekaya, Yudhāmanyu, Suśarmā, Bāhlika com seus associados e filhos, e os muitos outros reis subordinados a Mahārāja Yudhiṣṭhira –, todos eles, ó melhor dos reis, ficaram simplesmente atônitos ao verem a forma transcendental do Senhor Kṛṣṇa, a morada de toda a opulência e beleza, ali diante deles com Suas esposas.

SIGNIFICADO—Todos esses reis eram agora seguidores de Yudhiṣṭhira porque este subjugara cada um deles para obter o privilégio de executar o sacri­fício Rājasūya. Os preceitos védicos afirmam que um kṣatriya que queira executar o Rājasūya a fim de elevar-se aos céus deve primeiro enviar um “cavalo da vitória” para vagar à vontade; qualquer outro rei em cujo território esse cavalo entrar deve ou submeter-se volun­tariamente ou enfrentar o kṣatriya ou seus representantes em batalha.

« Previous Next »