No edit permissions for Português

VERSO 38

etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.

etāvān — esse tanto; loka-vinyāsaḥ — a localização dos diversos planetas; māna — com as medidas; lakṣaṇa — as características; saṁsthābhiḥ — bem como com suas diferentes posições; vicintitaḥ — estabelecidas através de cálculos científicos; kavibhiḥ — pelos sábios eruditos; saḥ — isto; tu — porém; pañcāśat-koṭi — 500.000.000 de yojanas; gaṇitasya — que tem a medida de; bhū-golasya — do sistema planetário conhecido como Bhūgolaka; turīya-bhāgaḥ — um quarto; ayam — isto; lokāloka-acalaḥ — a montanha conhecida como Lokāloka.

Os sábios eruditos, que estão livres de erros, de ilusões e das propensões a enganar, descreveram assim os sistemas planetários e suas características, medidas e localizações específicas. Com grande discernimento, estabeleceram a verdade de que a distância entre Sumeru e a montanha conhecida como Lokāloka corresponde a um quarto do diâmetro do universo – ou, em outras palavras, 125.000.000 de yojanas [1 bilhão e 600 milhões de quilômetros].

SIGNIFICADO—Śrīla Viśvanātha Cakravartī Ṭhākura apresenta uma informação astronômica precisa sobre a localização da montanha Lokāloka, os movimentos do globo solar e a distância entre o Sol e a circunferência do universo. Contudo, os termos técnicos usados nos cálculos astronômicos dados pelo Jyotir Veda são difíceis de serem traduzidos. Portanto, para satisfazer o leitor, podemos incluir a afirmação exata em sânscrito, dada por Śrīla Viśvanatha Cakravartī Ṭhākura, que registra os cálculos exatos das dimensões do universo.

sa tu lokālokas tu bhū-golakasya bhū-sambandhāṇḍa-golakasyety arthaḥ; sūryasy eva bhuvo ’py aṇḍa-golakayor madhya-vartitvāt kha-golam iva bhū-golam api pañcāśat-koṭi-yojana-pramāṇaṁ tasya turīya-bhāgaḥ sārdha-dvādaśa-koṭi-yojana-vistārocchrāya ity arthaḥ bhūs tu catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā jñeyā; yathā meru-madhyān mānasottara-madhya-paryantaṁ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇam; mānasottara-madhyāt svādūdaka-samudra-paryantaṁ ṣaṇ-ṇavati-lakṣa-yojana-pramāṇaṁ tataḥ kāñcanī-bhūmiḥ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇā evam ekato meru-lokālokayor antarālam ekādaśa-śal-lakṣādhika-catuṣ-koṭi-parimitam anyato ’pi tathatyeto lokālokāl loka-paryantaṁ sthānaṁ dvāviṁśati-lakṣottarāṣṭa-koṭi-parimitaṁ lokālokād bahir apy ekataḥ etāvad eva anyato ’py etāvad eva yad vakṣyate, yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad-bahir lokālokācalād ity ekato lokālokaḥ sārdha-dvādaśa-koṭi-yojana-parimāṇaḥ anyato ’pi sa tathety evaṁ catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā bhūḥ sābdhi-dvīpa-parvatā jñeyā; ata evāṇḍa-golakāt sarvato dikṣu sapta-daśa-lakṣa-yojanāvakāśe vartamāne sati pṛthivyāḥ śeṣa-nāgena dhāraṇaṁ dig-gajaiś ca niścalī-karaṇaṁ sārthakaṁ bhaved anyathā tu vyākhyāntare pañcāśat-koṭi-pramāṇatvād aṇḍa-golaka-lagnatve tat tat sarvam akiñcit-karaṁ syāt cākṣuṣe manvantare cākasmāt majjanaṁ śrī-varāha-devenotthāpanaṁ ca durghaṭaṁ syād ity adikaṁ vivecanīyam.

« Previous Next »