No edit permissions for Português

VERSO 32

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

svarbhānoḥ — de Svarbhānu; suprabhām — Suprabhā; kanyām — a filha; uvāha — casou-se com; namuciḥ — Namuci; kila — na verdade; vṛṣaparvaṇaḥ — de Vṛṣaparvā; tu — mas; śarmiṣṭhām — Śarmiṣṭhā; ya­yātiḥ — rei Yayāti; nāhuṣaḥ — filho de Nahuṣa; bali — muito poderoso.

A filha de Svarbhānu, chamada Suprabhā, foi desposada por Na­muci. A filha de Vṛṣaparvā, chamada Śarmiṣṭhā, teve como esposo o poderoso rei Yayāti, filho de Nahuṣa.

« Previous Next »