No edit permissions for Čeština

Text 75

anekatra prakaṭatā
rūpasyaikasya yaikadā
sarvathā tat-svarūpaiva
sa prakāśa itīryate

anekatra – na mnoha místech; prakaṭatā – projevení; rūpasya – podoby; ekasya – jedné; – jež; ekadā – najednou; sarvathā – v každém ohledu; tat – Jeho; sva-rūpa – vlastní podoba; eva – jistĕ; saḥ – tato; prakāśaḥ – projevená podoba; iti – tak; īryate – nazývá se.

„Projeví-li se zároveň nesčetné množství podob Pána se stejnými rysy, nazývají se prakāśa-vigrahy.“

Toto je citát z Laghu-bhāgavatāmṛty (1.21), kterou sestavil Śrīla Rūpa Gosvāmī.

« Previous Next »