No edit permissions for Čeština

Text 86

śrīharṣa, raghu-miśra, paṇḍita lakṣmīnātha
baṅgavāṭī-caitanya-dāsa, śrī-raghunātha

śrīharṣa – Śrīharṣa; raghu-miśra – Raghu Miśra; paṇḍita lakṣmīnātha – Lakṣmīnātha Paṇḍita; baṅgavāṭī-caitanya-dāsa – Baṅgavāṭī Caitanya dāsa; śrī-raghunātha – Śrī Raghunātha.

Dvacátou třetí vĕtví byl Śrīharṣa, dvacátou čtvrtou Raghu Miśra, dvacátou pátou Lakṣmīnātha Paṇḍita, dvacátou šestou Baṅgavāṭī Caitanya dāsa a dvacátou sedmou Raghunātha.

Raghu Miśra je v Gaura-gaṇoddeśa-dīpice (195 a 201) popsán jako Karpūra-mañjarī, Lakṣmīnātha Paṇḍita jako Rasonmādā a Baṅgavāṭī Caitanya dāsa jako Kālī. Śākhā-nirṇaya uvádí, že Baṅgavāṭī Caitanya dāsa mĕl vždy oči plné slz. Mĕl též svou vĕtev potomků, jež se jmenovali Mathurāprasāda, Rukmiṇīkānta, Jīvanakṛṣṇa, Yugalakiśora, Ratanakṛṣṇa, Rādhāmādhava, Ūṣāmaṇi, Vaikuṇṭhanātha a Lālamohana nebo také Lālamohana Śāhā Śāṅkhānidhi. Lālamohana byl velký obchodník v Dháce. Gaura- -gaṇoddeśa-dīpikā (194 a 200) říká, že Raghunātha byl původnĕ Varāṅgadā.

« Previous Next »