No edit permissions for Čeština

Text 122

‘haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana’

haraye namaḥ – s úctou se klaním Pánu Harimu; kṛṣṇa – ó Kṛṣṇo; yādavāya – potomkovi yaduovské dynastie; namaḥ – veškeré poklony; gopāla – Gopāla; govinda – Govinda; rāma – Rāma; śrī-madhusūdana – Śrī Madhusūdana.

(Všichni oddaní zpívali společnĕ s Hare Kṛṣṇa mahā-mantrou tuto oblíbenou píseň:) „Haraye namaḥ, kṛṣṇa yādavāya namaḥ / gopāla govinda rāma śrī-madhusūdana.“

« Previous Next »