No edit permissions for Čeština

Text 22

yadā yadā hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛjāmy aham

yadā yadā – kdykoliv; hi – jistĕ; dharmasya – náboženských zásad; glāniḥ – úpadek; bhavati – je; bhārata – ó potomku Bharaty; abhyutthānam – rozmach; adharmasya – bezbožnosti; tadā – tehdy; ātmānam – osobnĕ; sṛjāmi – se projevuji; aham – Já.

„Ó potomku Bharaty, kdykoliv a kdekoliv nastává úpadek náboženství a rozmach bezbožnosti, tehdy osobnĕ sestupuji.“

« Previous Next »