No edit permissions for English

Text 22

yadā yadā hi dharmasya
glānir bhavati bhārata
abhyutthānam adharmasya
tadātmānaṁ sṛjāmy aham

yadā yadā — whenever; hi — certainly; dharmasya — of religious principles; glāniḥ — decrease; bhavati — there is; bhārata — O descendant of Bharata; abhyutthānam — increase; adharmasya — of irreligion; tadā — then; ātmānam — Myself; sṛjāmi — manifest; aham — I.

‘Whenever and wherever there is a decline in religious practice, O descendant of Bharata, and a predominant rise of irreligion — at that time I descend Myself.

« Previous Next »