No edit permissions for Čeština

Text 66

sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa caitanyaḥ kiṁ me punar api dṛśor yāsyati padam

sadā – vždy; upāsyaḥ – hodný uctívání; śrīmān – překrásný; dhṛta – kdo přijali; manuja-kāyaiḥ – lidská tĕla; praṇayitām – lásku; vahadbhiḥ – chovají; giḥ-vāṇaiḥ – polobohy; giriśa – Pán Śiva; parameṣṭhi – Pán Brahmā; prabhṛtibhiḥ – jimi vedenými; sva-bhaktebhyaḥ – svým vlastním oddaným; śuddhām – čisté; nija-bhajana – uctívání sebe; mudrām – znak; upadiśan – poučuje; saḥ – On; caitanyaḥ – Pán Caitanya; kim – co; me – mých; punaḥ – znovu; api – jistĕ; dṛśoḥ – očí; yāsyati – půjde; padam – do sídla.

„Pán Śrī Caitanya Mahāprabhu je vždy nejuctívanĕjším Božstvem polobohů, včetnĕ Pána Śivy a Pána Brahmy, kteří za Ním z lásky přišli v podobĕ obyčejných lidí. Pán své oddané poučuje o čisté oddané službĕ Jemu. Budu Jej moci znovu spatřit?“

Tento verš je Prathama Śrī Caitanyāṣṭaka 1 ze Stava-māly Śrīly Rūpy Gosvāmīho.

« Previous Next »