No edit permissions for Čeština
Text 118
harir eṣa na ced avātariṣyan
mathurāyāṁ madhurākṣi rādhikā ca
abhaviṣyad iyaṁ vṛthā visṛṣṭir
makarāṅkas tu viśeṣatas tadātra
hariḥ – Pán Kṛṣṇa; eṣaḥ – toto; na – ne; cet – jestliže; avātariṣyat – by sestoupil; mathurāyām – v Mathuře; madhura-akṣi – ó ženo s pĕknýma očima (Paurṇamāsī); rādhikā – Śrīmatī Rādhikā; ca – a; abhaviṣyat – by bylo; iyam – toto vṛthā – k ničemu; visṛṣṭiḥ – celé stvoření; makara-aṅkaḥ – polobůh lásky, Amor; tu – potom; viśeṣataḥ – nadevše; tadā – potom; atra – v tomto.
„Ó Paurṇamāsī, kdyby se Pán Hari nezjevil spolu se Śrīmatī Rādhārāṇī v Mathuře, celé toto stvoření a zvláštĕ Amor, polobůh lásky, by byli k ničemu.“
Tento verš vyslovila ve Vidagdha-mādhavĕ (7.3) Śrīly Rūpy Gosvāmīho Śrī Vṛndā-devī.