No edit permissions for Čeština

Text 102

na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān

na tathā – ne tolik; me – Můj; priya-tamaḥ – nejdražší; ātma-yoniḥ – Pán Brahmā; na śaṅkaraḥ – ani Śaṅkara (Pán Śiva); na ca – ani; saṅkarṣaṇaḥ – Pán Saṅkarṣaṇa; na – ani; śrīḥ – bohynĕ štĕstí; na – ani; eva – jistĕ; ātmā – Moje vlastní Já; ca – a; yathā – jako; bhavān – ty.

„Ó Uddhavo! Ani Brahmā, ani Śaṅkara, ani Saṅkarṣaṇa, ani Lakṣmī, a dokonce ani Moje vlastní Já Mi není tak drahé jako ty.“

Tento verš je ze Śrīmad-Bhāgavatamu (11.14.15).

« Previous Next »