No edit permissions for Čeština

Text 89

ethā tapana-miśra-putra raghunātha-bhaṭṭācārya
prabhure dekhite calilā chāḍi’ sarva kārya

ethā – mezitím; tapana-miśra-putra – syn Tapany Miśry; raghunātha-bhaṭṭācārya – Raghunātha Bhaṭṭa; prabhure – Śrī Caitanyu Mahāprabhua; dekhite – navštívit; calilā – šel; chāḍi' – poté, co zanechal; sarva kārya – všech povinností.

V té dobĕ Raghunātha Bhaṭṭācārya, syn Tapany Miśry, zanechal všech svých povinností a odešel z domova, aby se setkal se Śrī Caitanyou Mahāprabhuem.

« Previous Next »