No edit permissions for Čeština

Text 1

kṛṣṇa-viccheda-vibhrāntyā
manasā vapuṣā dhiyā
yad yad vyadhatta gaurāṅgas
tal-leśaḥ kathyate ’dhunā

kṛṣṇa-viccheda – z odloučení od Kṛṣṇy; vibhrāntyā – kvůli zmatenosti; manasā – myslí; vapuṣā – tĕlem; dhiyā – inteligencí; yat yat – cokoliv; vyadhatta – dĕlal; gaurāṅgaḥ – Śrī Caitanya Mahāprabhu; tat – toho; leśaḥ – nepatrná část; kathyate – je popisována; adhunā – nyní.

Nyní popíši nepatrnou část činností, které Śrī Caitanya Mahāprabhu vykonával svou myslí, inteligencí a tĕlem, když byl zmatený silnými pocity odloučení od Kṛṣṇy.

« Previous Next »