No edit permissions for Čeština

Text 103

uṭhi’ mahāprabhu vismita, iti uti cāya
ye dekhite cāya, tāhā dekhite nā pāya

uṭhi' – vstal a; mahāprabhu – Śrī Caitanya Mahāprabhu; vismita – udivený; iti uti – sem a tam; cāya – dívá se; ye – co; dekhite cāya – chtĕl vidĕt; tāhā – to; dekhite nā pāya – nemohl vidĕt.

Śrī Caitanya Mahāprabhu udivenĕ vstal a rozhlížel se, jako kdyby nĕco hledal, ale nikde to nevidĕl.

« Previous Next »