No edit permissions for Čeština

Text 119

‘caṭaka’-giri-gamana-līlā raghunātha-dāsa
‘gaurāṅga-stava-kalpavṛkṣe’ kariyāchena prakāśa

caṭaka-giri – k písečné dunĕ zvané Čatak-parvat; gamana – jak šel; līlā – zábavu; raghunātha-dāsa – Raghunātha dāsa Gosvāmī; gaurāṅga-stava-kalpa-vṛkṣe – v knize zvané Gaurāṅga-stava-kalpavṛkṣa; kariyāchena prakāśa – popsal.

Tuto zábavu Śrī Caitanyi Mahāprabhua, kdy bĕžel k písečné dunĕ zvané Čatak-parvat, názornĕ popsal Raghunātha dāsa Gosvāmī ve své knize Gaurāṅga-stava-kalpavṛkṣa.

« Previous Next »