No edit permissions for Čeština

Text 13

uddhava-darśane yaiche rādhāra vilāpa
krame krame haila prabhura se unmāda-vilāpa

uddhava-darśane – při spatření Uddhavy; yaiche – jako; rādhāra – Śrīmatī Rādhārāṇī; vilāpa – nářek; krame krame – postupnĕ; haila – stal se; prabhura – Śrī Caitanyi Mahāprabhua; se – ten; unmāda-vilāpa – nářek v šílenství.

Zásadním rysem transcendentálního šílenství Śrī Caitanyi Mahāprabhua se postupnĕ stal nářek Śrīmatī Rādhārāṇī při Uddhavovĕ návštĕvĕ Vrindávanu.

« Previous Next »