No edit permissions for Čeština

Text 129

tabe purī-gosāñi ekā prabhu-sthāne āilā
namaskari’ prabhu tāṅre sambhrame vasāilā

tabe – potom; purī-gosāñi – Paramānanda Purī; ekā – sám; prabhu-sthāne – za Śrī Caitanyou Mahāprabhuem; āilā – přišel; namaskari' – poté, co se poklonil; prabhu – Śrī Caitanya Mahāprabhu; tāṅre – jej; sambhrame – s velkou úctou; vasāilā – usadil.

Paramānanda Purī šel tedy do sídla Śrī Caitanyi Mahāprabhua sám. Pán se mu poklonil a s velkou úctou ho usadil vedle sebe.

« Previous Next »