No edit permissions for Čeština

Text 169

raghunātha-dāsa bālaka karena adhyayana
haridāsa-ṭhākurere yāi’ karena darśana

raghunātha-dāsa – Raghunātha dāsa; bālaka – chlapec; karena adhyayana – studoval; haridāsa-ṭhākurere – k Haridāsovi Ṭhākurovi; yāi' – chodící; karena darśana – navštĕvoval.

Raghunātha dāsa, syn Govardhana Majumadāra, který se pozdĕji mĕl stát Raghunāthem dāsem Gosvāmīm, byl tehdy studující chlapec a každý den chodil Haridāse Ṭhākura navštĕvovat.

« Previous Next »