No edit permissions for Čeština

Text 33

āra dina miśra āila prabhu-vidyamāne
prabhu kahe, — ‘kṛṣṇa-kathā śunilā rāya-sthāne’?

āra dina – dalšího dne; miśra – Pradyumna Miśra; āila – přišel; prabhu-vidyamāne – ke Śrī Caitanyovi Mahāprabhuovi; prabhu kahe – Śrī Caitanya Mahāprabhu se zeptal; kṛṣṇa-kathā – hovory o Kṛṣṇovi; śunilā – slyšel jsi; rāya-sthāne – od Śrī Rāmānandy Rāye.

Následujícího dne přišel Pradyumna Miśra za Śrī Caitanyou Mahāprabhuem a Pán se ho zeptal: „Vyslechl jsi od Śrī Rāmānandy Rāye hovory o Kṛṣṇovi?“

« Previous Next »