No edit permissions for Japanese

Text 33

āra dina miśra āila prabhu-vidyamāne
prabhu kahe, — ‘kṛṣṇa-kathā śunilā rāya-sthāne’?

āra dina — the next day; miśra — Pradyumna Miśra; āila — came; prabhu-vidyamāne — in the presence of Śrī Caitanya Mahāprabhu; prabhu kahe — Śrī Caitanya Mahāprabhu inquired; kṛṣṇa-kathā — talks about Kṛṣṇa; śunilā — have you heard; rāya-sthāne — from Śrī Rāmānanda Rāya.

The next day, when Pradyumna Miśra arrived in the presence of Śrī Caitanya Mahāprabhu, the Lord inquired, “Have you heard talks about Kṛṣṇa from Śrī Rāmānanda Rāya?”

« Previous Next »