No edit permissions for Español

Text 33

āra dina miśra āila prabhu-vidyamāne
prabhu kahe, — ‘kṛṣṇa-kathā śunilā rāya-sthāne’?


āra dina—al día siguiente; miśra—Pradyumna Miśra; āila—fue; prabhu-vidyamāne—en presencia de Śrī Caitanya Mahāprabhu; prabhu kahe—Śrī Caitanya Mahāprabhu preguntó; kṛṣṇa-kathā—temas acerca de Kṛṣṇa; śunilā—has escuchado; rāya-sthāne—de Śrī Rāmānanda Rāya.


Al día siguiente, cuando Pradyumna Miśra se presentó ante Śrī Caitanya Mahāprabhu, el Señor le preguntó: «¿Has ido a escuchar a Śrī Rāmānanda Rāya hablar acerca de Kṛṣṇa?».

« Previous Next »