No edit permissions for Čeština

Text 85

prabhu kahe, — “kṛṣṇa-nāmera bahu artha nā māni
‘śyāma-sundara’ ‘yaśodā-nandana,’ — ei-mātra jāni

prabhu kahe – Pán Śrī Caitanya Mahāprabhu odpovĕdĕl; kṛṣṇa-nāmera – svatého jména Kṛṣṇy; bahu artha – mnohé významy; nā māni – nepřijímám; śyāma-sundara – Śyāmasundara; yaśodā-nandana – Yaśodānandana; ei-mātra – pouze toto; jāni – vím.

Pán Śrī Caitanya Mahāprabhu odpovĕdĕl: „Já různé výklady svatého jména Kṛṣṇy nepřijímám. Vím jen to, že Pán Kṛṣṇa je Śyāmasundara a Yaśodānandana. To je vše, co vím.“

« Previous Next »