No edit permissions for Español

Text 85

prabhu kahe, — “kṛṣṇa-nāmera bahu artha nā māni
‘śyāma-sundara’ ‘yaśodā-nandana,’ — ei-mātra jāni


prabhu kahe—el Señor Śrī Caitanya Mahāprabhu contestó; kṛṣṇa-nāmera—del santo nombre de Kṛṣṇa; bahu artha—muchos significados; nā māni—Yo no acepto; śyāma-sundara—Śyāmasundara; yaśodā-nandana—Yaśodānandana; ei-mātra—sólo esto; jāni—Yo sé.


El Señor Śrī Caitanya Mahāprabhu contestó: «Yo no acepto que el santo nombre de Kṛṣṇa tenga muchos significados. Sólo sé que el Señor Kṛṣṇa es Śyāmasundara y Yaśodānandana. Eso es todo lo que sé.

« Previous Next »