No edit permissions for Čeština

Text 117

advaita-nityānandera parama priyatama
śrīvāsādi bhakta-gaṇera haya prāṇa-sama

advaita – Advaitovi Ācāryovi; nityānandera – Pánu Nityānandovi; parama – velice; priya-tama – drahý; śrīvāsa-ādi – počínaje Śrīvāsem; bhakta-gaṇera – oddaných; haya – je; prāṇa-sama – jako samotné duše.

Śrī Svarūpa Dāmodara byl velice drahý Advaitovi Ācāryovi a Nityānandovi Prabhuovi a byl duší všech oddaných v čele se Śrīvāsem Ṭhākurem.

« Previous Next »