No edit permissions for Español

Text 117

advaita-nityānandera parama priyatama
śrīvāsādi bhakta-gaṇera haya prāṇa-sama

advaita—de Advaita Ācārya; nityānandera—del Señor Nityānanda Prabhu; parama—muy; priya-tama—querido; śrīvāsa-ādi—comenzando con Śrīvāsa; bhakta-gaṇera—de los devotos; haya—es; prāṇa-sama—la vida y el alma misma.

Śrī Svarūpa Dāmodara Les era muy querido a Advaita Ācārya y a Nityānanda Prabhu, y era la vida y el alma misma de todos los devotos, comenzando por Śrīvāsa Ṭhākura.

« Previous Next »