No edit permissions for Čeština

Text 184

rāmabhadrācārya, āra bhagavān ācārya
prabhu-pade rahilā duṅhe chāḍi’ sarva kārya

rāmabhadra-ācārya – Rāmabhadra Ācārya; āra – a; bhagavānācārya – Bhagavān Ācārya; prabhu-pade – pod ochranou Śrī Caitanyi Mahāprabhua; rahilā – zůstali; duṅhe – oba dva; chāḍi' – zříkající se; sarva kārya – všech ostatních povinností.

Pozdĕji se k nim přidali Rāmabhadra Ācārya a Bhagavān Ācārya. I oni se zřekli všech ostatních povinností a zůstali pod ochranou Śrī Caitanyi Mahāprabhua.

« Previous Next »