No edit permissions for Español

Text 184

rāmabhadrācārya, āra bhagavān ācārya
prabhu-pade rahilā duṅhe chāḍi’ sarva kārya

rāmabhadra-ācārya—Rāmabhadra Ācārya; āra—y; bhagavānācārya—Bhagavān Ācārya; prabhu-pade—bajo el refugio de Śrī Caitanya Mahāprabhu; rahilā—permanecieron; duṅhe—ambos; chāḍi’—abandonando; sarva kārya—todas las demás responsabilidades.

Más tarde, se unieron también a ellos Rāmabhadra Ācārya y Bhagavān Ācārya, quienes, abandonando todas las demás responsabilidades, permanecieron bajo el refugio de Śrī Caitanya Mahāprabhu.

« Previous Next »