No edit permissions for Čeština

Text 35

sukhī hailā dekhi’ prabhu vāsāra saṁsthāna
yei vāsāya haya prabhura sarva-samādhāna

sukhī hailā – mĕl velkou radost; dekhi' – když vidĕl; prabhu – Śrī Caitanya Mahāprabhu; vāsāra – obytných prostor; saṁsthāna – stav; yei vāsāya – na kterém místĕ; haya – je; prabhura – Śrī Caitanyi Mahāprabhua; sarva-samādhāna – zajištĕní všeho nezbytného.

Śrī Caitanya Mahāprabhu mĕl velkou radost, když vidĕl prostory, kde bude bydlet, vybavené vším potřebným.

« Previous Next »