No edit permissions for Español

Text 35

sukhī hailā dekhi’ prabhu vāsāra saṁsthāna
yei vāsāya haya prabhura sarva-samādhāna

sukhī hailā—Se sintió muy feliz; dekhi—de ver; prabhu—Śrī Caitanya Mahāprabhu; vāsāra—de las habitaciones; saṁsthāna—situación; yei vāsāya—lugar en el que; haya—hay; prabhura—de Śrī Caitanya Mahāprabhu; sarva-samādhāna—satisfacción de todas las necesidades.

Śrī Caitanya Mahāprabhu estaba muy feliz de ver Sus habitaciones, en las que se habían tenido en cuenta todas Sus necesidades.

« Previous Next »