No edit permissions for Čeština

Text 185

mahāprabhu āilā tabe haridāsa-milane
haridāsa kare preme nāma-saṅkīrtane

mahāprabhu – Śrī Caitanya Mahāprabhu; āilā – šel; tabe – potom; haridāsa-milane – navštívit Haridāse Ṭhākura; haridāsa – Ṭhākura Haridāsa; kare – dĕlal; preme – v extázi lásky; nāma-saṅkīrtane – zpívání svatého jména.

Śrī Caitanya Mahāprabhu pak šel navštívit Haridāse Ṭhākura a spatřil ho, jak v extázi lásky zpívá mahā-mantru. Haridāsa zpíval: „Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare  /  Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.“

« Previous Next »