No edit permissions for Español

Text 185

mahāprabhu āilā tabe haridāsa-milane
haridāsa kare preme nāma-saṅkīrtane

mahāprabhu—Śrī Caitanya Mahāprabhu; āilā—fue; tabe—a continuación; haridāsa-milane—a ver a Haridāsa Ṭhākura; haridāsa—Ṭhākura Haridāsa; kare—hace; preme—con amor extático; nāma-saṅkīrtane—canto del santo nombre.

Después de esto, Śrī Caitanya Mahāprabhu fue a ver a Haridāsa Ṭhākura, y le encontró ocupado en cantar el mahā-mantra con amor extático. Haridāsa cantaba: «Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare».

« Previous Next »