No edit permissions for Čeština

Text 212

hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe

hena-kāle – tehdy; rāmānanda – Rāmānanda; āilā – přišel; prabhu-sthāne – do sídla Śrī Caitanyi Mahāprabhua; prabhu – Śrī Caitanya Mahāprabhu; milāila – představil; tāṅre – jej (Rāmānandu Rāye); saba – všem; vaiṣṇava-gaṇe – oddaným Pána.

Tehdy tam přišel Śrī Caitanyu Mahāprabhua navštívit také Rāmānanda Rāya. Pán toho využil, aby ho představil všem oddaným.

« Previous Next »