No edit permissions for English

Text 212

hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe

hena-kāle — at this time; rāmānanda — Rāmānanda; āilā — came; prabhu-sthāne — at the place of Śrī Caitanya Mahāprabhu; prabhu — Śrī Caitanya Mahāprabhu; milāila — caused to meet; tāṅre — him (Śrī Rāmānanda Rāya); saba — all; vaiṣṇava-gaṇe — the devotees of the Lord.

At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.

« Previous Next »