No edit permissions for Čeština

Text 208

prabhura āge purī, bhāratī, — duṅhāra gamana
svarūpa, advaita, — duṅhera pārśve dui-jana

prabhura āge – před Pánem Śrī Caitanyou Mahāprabhuem; purī – Paramānanda Purī; bhāratī – Brahmānanda Bhāratī; duṅhāra gamana – nejdříve šli oni; svarūpa – Svarūpa Dāmodara; advaita – Advaita Ācārya; duṅhera – obou; pārśve – po obou bocích; dui-jana – dvĕ osoby.

Před Śrī Caitanyou Mahāprabhuem šli Paramānanda Purī a Brahmānanda Bhāratī a po Jeho bocích pak Svarūpa Dāmodara a Advaita Ācārya.

« Previous Next »