No edit permissions for Español

Text 208

prabhura āge purī, bhāratī, — duṅhāra gamana
svarūpa, advaita, — duṅhera pārśve dui-jana

prabhura āge—frente al Señor Śrī Caitanya Mahāprabhu; purī—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; duṅhāra gamana—iban primero; svarūpa—Svarūpa Dāmodara; advaita—Advaita Ācārya; duṅhera—de ambos; pārśve—en los dos lados; dui-jana—dos personas.

Cuando Śrī Caitanya Mahāprabhu iba hacia el templo, flanqueado por Svarūpa Dāmodara y Advaita Ācārya, frente a Él caminaban Paramānanda Purī y Brahmānanda Bhāratī.

« Previous Next »