No edit permissions for Čeština

Text 138

dekhi’ kṛṣṇadāsa kāndi’ phukāra karila
bhaṭṭācārya śīghra āsi’ prabhure uṭhāila

dekhi' – když vidĕl; kṛṣṇadāsa – Kṛṣṇadāsa; kāndi' – naříkající; phu-kāra karila – hlasitĕ křičel; bhaṭṭācārya – Balabhadra Bhaṭṭācārya; śīghra – rychle; āsi' – poté, co přispĕchal; prabhure uṭhāila – vytáhl Śrī Caitanyu Mahāprabhua

Jakmile Kṛṣṇadāsa uvidĕl, že se Caitanya Mahāprabhu topí, začal naříkat a hlasitĕ křičet. Balabhadra Bhaṭṭācārya okamžitĕ přispĕchal a vytáhl Pána z vody.

« Previous Next »