No edit permissions for Čeština

Text 35

madhuraṁ madhuraṁ vapur asya vibhor
madhuraṁ madhuraṁ vadanaṁ madhuram
madhu-gandhi mṛdu-smitam etad aho
madhuraṁ madhuraṁ madhuraṁ madhuram

madhuram – sladké; madhuram – sladké; vapuḥ – transcendentální podoby; asya – Jeho; vibhoḥ – Pána; madhuram – sladká; madhuram – sladká; vadanam – tvář; madhuram – sladší; madhu-gandhi – vůnĕ medu; mṛḍu-smitam – jemný úsmĕv; etat – toto; aho – ó můj Pane; madhuram – sladký; madhuram – sladký; madhuram – sladký; madhuram – ještĕ sladší.

„  ,Ó můj Pane, Kṛṣṇovo transcendentální tĕlo je nesmírnĕ sladké, ale Jeho tvář je sladší než Jeho tĕlo. Jeho jemný úsmĕv vonící medem je však ještĕ sladší.̀  “

Tento verš je citátem z Kṛṣṇa-karṇāmṛty (92) od Bilvamaṅgala Ṭhākura.

« Previous Next »