No edit permissions for Čeština

Text 114

gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa

gosāñira sthāne – na místo, kde bydlel Pán Śrī Caitanya Mahāprabhu; ācārya – Gopīnātha Ācārya; kaila – učinil; āgamana – příchod; bhaṭṭācāryera nāme – jménem Sārvabhaumy Bhaṭṭācāryi; tāṅre – Jemu; kaila – předložil; nimantraṇa – pozvání.

Gopīnātha Ācārya tedy šel na pokyn Sārvabhaumy Bhaṭṭācāryi za Pánem Śrī Caitanyou Mahāprabhuem, aby Mu vyřídil Bhaṭṭācāryovo pozvání.

« Previous Next »