No edit permissions for Português

VERSO 114

gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa

gosāñira sthāne — ao local onde Se hospedava Śrī Caitanya Mahāprabhu; ācārya — Gopīnātha Ācārya; kaila — fez; āgamana — vindo; bhaṭṭācāryera nāme — em nome de Sārvabhauma Bhaṭṭācārya; ṅre — a Ele; kaila — fez; nimantraṇa — convite.

De acordo com as instruções de Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya foi até Śrī Caitanya Mahāprabhu e O convidou em nome do Bhaṭṭācārya.

« Previous Next »