No edit permissions for Čeština

Text 164

bhūmir āpo ’nalo vāyuḥ
khaṁ mano buddhir eva ca
ahaṅkāra itīyaṁ me
bhinnā prakṛtir aṣṭadhā

bhūmiḥ – zemĕ; āpaḥ – voda; analaḥ – oheň; vāyuḥ – vzduch; kham – éter; manaḥ – mysl; buddhiḥ – inteligence; eva – jistĕ; ca – a; ahaṅkāraḥ – falešné ego; iti – tak; iyam – toto; me – Moje; bhinnā – oddĕlená; prakṛtiḥ – energie; aṣṭadhā – osmi druhů.

„,Zemĕ, voda, oheň, vzduch, éter, mysl, inteligence a falešné ego – to je Mých osm oddĕlených energií.̀“

« Previous Next »