No edit permissions for Čeština

Text 55

prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā

prabhura āgrahe – díky dychtivosti Śrī Caitanyi Mahāprabhua; bhaṭṭācārya – Sārvabhauma Bhaṭṭācārya; sammata ha-ilā – souhlasil; prabhu – Pán Śrī Caitanya Mahāprabhu; tāṅre – jeho (Sārvabhaumu Bhaṭṭācāryu); lañā – beroucí; jagannātha-mandire – do chrámu Pána Jagannātha; gelā – odešli.

Jakmile Pán Caitanya Mahāprabhu dostal Bhaṭṭācāryovo svolení, šel do chrámu navštívit Pána Jagannātha a Bhaṭṭācāryu vzal s sebou.

« Previous Next »