No edit permissions for Español

Text 55

prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā

prabhura āgrahe—por la ansiedad de Śrī Caitanya Mahāprabhu; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; sammata ha-ilā—llegó a aceptar; prabhu—el Señor Śrī Caitanya Mahāprabhu; ṅre—a él (a Sārvabhauma Bhaṭṭācārya); lañā—llevando; jagannātha-mandire—al templo del Señor Jagannātha; gelā—fue.

Tras recibir el permiso del Bhaṭṭācārya, el Señor Caitanya Mahāprabhu fue a ver al Señor Jagannātha al templo, llevando consigo al Bhaṭṭācārya.

« Previous Next »