No edit permissions for English

Text 55

prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā

prabhura āgrahe — by the eagerness of Śrī Caitanya Mahāprabhu; bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; sammata ha-ilā — became agreeable; prabhu — Lord Śrī Caitanya Mahāprabhu; tāṅre — him (Sārvabhauma Bhaṭṭācārya); lañā — taking; jagannātha-mandire — to the temple of Lord Jagannātha; gelā — went.

After receiving the Bhaṭṭācārya’s permission, Lord Caitanya Mahāprabhu went to see Lord Jagannātha in the temple. He took the Bhaṭṭācārya with Him.

« Previous Next »