No edit permissions for Čeština

Text 167

paramānanda-purī tāhāṅ rahe catur-māsa
śuni’ mahāprabhu gelā purī-gosāñira pāśa

paramānanda-purī – Paramānanda Purī; tāhāṅ – tam; rahe – setrval; catur-māsa – čtyři mĕsíce; śuni' – když slyšel; mahāprabhu – Śrī Caitanya Mahāprabhu; gelā – šel; purī – Paramānanda Purī; gosāñira – duchovní mistr; pāśa – nedaleko.

Na hoře Rišabha se bĕhem čtyř mĕsíců období dešťů usídlil Paramānanda Purī. Jakmile se o tom Śrī Caitanya Mahāprabhu doslechl, šel ho navštívit.

« Previous Next »