No edit permissions for Čeština

Text 246

nartaka gopāla dekhe parama-mohane
madhvācārye svapna diyā āilā tāṅra sthāne

nartaka gopāla – tančícího Gopāla; dekhe – uvidĕl; parama-mohane – překrásného; madhva-ācārye – Madhvācāryovi; svapna diyā – zjevující se ve snu; āilā – přišel; tāṅra – jeho; sthāne – na místo.

V klášteře v Udupí uvidĕl Śrī Caitanya Mahāprabhu překrásné Božstvo „tančícího Gopāla“. Právĕ toto Božstvo se Madhvācāryovi zjevilo ve snu.

« Previous Next »